श्री दुर्गा सप्तशती विद्वेषण मंत्र
Shri Durga Saptashati Vidveshan Mantra : विद्वेषण मंत्र: “ऐ ह्रीं क्लीं या देबी सर्बभूतेषु भ्रान्ति रूपेण संस्थिता । अमुकस्य अमुकेन सह बिद्द्वेषण कुरु कुरु क्लीं …
Shri Durga Saptashati Vidveshan Mantra : विद्वेषण मंत्र: “ऐ ह्रीं क्लीं या देबी सर्बभूतेषु भ्रान्ति रूपेण संस्थिता । अमुकस्य अमुकेन सह बिद्द्वेषण कुरु कुरु क्लीं …
Shri Durga Saptashati Mohan Mantra : दुर्गा मोहन मंत्र : “त्वं बैष्णबी शक्तिरनन्तबीर्या बिश्वस्य बीजं परमासि माया । सम्मोहितं देबि समस्तमेतत् त्वं बै प्रसन्ना भुबि …