भूतिनी यक्षिणी साधना
Bhootni Yakshini Sadhana : सा भूतिनी कुण्डलधारिणी च सिन्दूरिणी चाप्यथ हारिणी च । नटी तथा चातिनटी च चैटी कामेश्वरी चापि कुमारिका च ॥ भूतिनी यक्षिणी …
Bhootni Yakshini Sadhana : सा भूतिनी कुण्डलधारिणी च सिन्दूरिणी चाप्यथ हारिणी च । नटी तथा चातिनटी च चैटी कामेश्वरी चापि कुमारिका च ॥ भूतिनी यक्षिणी …